Hindu

सरस्वती स्तोत्र संस्कृत

सरस्वती स्तोत्र संस्कृत श्री सरस्वती स्तोत्रम्

Thank you for reading this post, don't forget to subscribe!

रविरुद्रपितामहविष्णुनुतं । हरिचन्दनकुंकुमपंकयुतम् । मुनिवृन्दगणेंद्रसमानयुतं तव नौमि सरस्वति पादयुगम् ॥ १ ॥

शशि – शुद्ध – सुधा – हिम-धाम – युतं । शरदंबर- बिंब – समान – करे।
बहुरत्न – मनोहर – कान्तियुतं । तव नौमि सरस्वति पादयुगम् ॥ २॥

कनकाब्ज – विभूषित-भूति – भवं । भव-भाव-विभाषित-भिन्नपदं ।
प्रभु – चित्त-समाहित – साधु-पदं । तव नौमि सरस्वति पादयुगम् ॥ ३ ॥

सरस्वती स्तोत्र संस्कृत

भवसागर – मज्जन- भीति-नुतं । प्रतिपादित – संततिकारमिदं ।
विमलादिकशुद्धविशुद्ध – पदं । तव नौमि सरस्वति पादयुगम् ॥ ४ ॥

मतिहीन – जनाश्रय – पादमिदं । सकलागमभाषित-भिन्न पदं ।
परिपूरित- विश्वमनेक – भवं । तव नौमि सरस्वति पादयुगम् ॥ ५ ॥

सरस्वती स्तोत्र संस्कृत

परिपूर्ण- मनोरथ – धाम- निधिं । परमार्थ – विचार – विवेक-निधिं।
सुरयोषित – सेवित – पाद- तलं । तव नौमि सरस्वति पादयुगम् ॥ ६॥

सुर- मौलि मणिद्युति- शुभ्र करं । विषयादिमहाभय-वर्णहरं ।
निज कांति-विलेपित चन्द्र – शिवं । तव नौमि सरस्वति पादयुगम् ॥ ७ ॥

सरस्वती स्तोत्र संस्कृत

गुण-नैककुल स्थिति भीति पदं । गुणगौरव-गर्वित-सत्य-पदं ।
कमलोदर – कोमल – पाद- तलं । तव नौमि सरस्वति पादयुगम् ॥ ८ ॥

त्रिसन्ध्यं यो जपेन्नित्यं जले वापि स्थलेस्थितः ।
पाठमात्रभवेत्प्राज्ञो ब्रह्मनिष्ठः पुनः पुनः ॥ ९ ॥

bhaktigyans

My name is Sonu Patel i am from india i like write on spritual topic

Leave a Reply

Your email address will not be published. Required fields are marked *

You cannot copy content of this page